Sanskrit tools

Sanskrit declension


Declension of एकशतविधा ekaśatavidhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकशतविधा ekaśatavidhā
एकशतविधे ekaśatavidhe
एकशतविधाः ekaśatavidhāḥ
Vocative एकशतविधे ekaśatavidhe
एकशतविधे ekaśatavidhe
एकशतविधाः ekaśatavidhāḥ
Accusative एकशतविधाम् ekaśatavidhām
एकशतविधे ekaśatavidhe
एकशतविधाः ekaśatavidhāḥ
Instrumental एकशतविधया ekaśatavidhayā
एकशतविधाभ्याम् ekaśatavidhābhyām
एकशतविधाभिः ekaśatavidhābhiḥ
Dative एकशतविधायै ekaśatavidhāyai
एकशतविधाभ्याम् ekaśatavidhābhyām
एकशतविधाभ्यः ekaśatavidhābhyaḥ
Ablative एकशतविधायाः ekaśatavidhāyāḥ
एकशतविधाभ्याम् ekaśatavidhābhyām
एकशतविधाभ्यः ekaśatavidhābhyaḥ
Genitive एकशतविधायाः ekaśatavidhāyāḥ
एकशतविधयोः ekaśatavidhayoḥ
एकशतविधानाम् ekaśatavidhānām
Locative एकशतविधायाम् ekaśatavidhāyām
एकशतविधयोः ekaśatavidhayoḥ
एकशतविधासु ekaśatavidhāsu