| Singular | Dual | Plural |
Nominativo |
एकशतविधा
ekaśatavidhā
|
एकशतविधे
ekaśatavidhe
|
एकशतविधाः
ekaśatavidhāḥ
|
Vocativo |
एकशतविधे
ekaśatavidhe
|
एकशतविधे
ekaśatavidhe
|
एकशतविधाः
ekaśatavidhāḥ
|
Acusativo |
एकशतविधाम्
ekaśatavidhām
|
एकशतविधे
ekaśatavidhe
|
एकशतविधाः
ekaśatavidhāḥ
|
Instrumental |
एकशतविधया
ekaśatavidhayā
|
एकशतविधाभ्याम्
ekaśatavidhābhyām
|
एकशतविधाभिः
ekaśatavidhābhiḥ
|
Dativo |
एकशतविधायै
ekaśatavidhāyai
|
एकशतविधाभ्याम्
ekaśatavidhābhyām
|
एकशतविधाभ्यः
ekaśatavidhābhyaḥ
|
Ablativo |
एकशतविधायाः
ekaśatavidhāyāḥ
|
एकशतविधाभ्याम्
ekaśatavidhābhyām
|
एकशतविधाभ्यः
ekaśatavidhābhyaḥ
|
Genitivo |
एकशतविधायाः
ekaśatavidhāyāḥ
|
एकशतविधयोः
ekaśatavidhayoḥ
|
एकशतविधानाम्
ekaśatavidhānām
|
Locativo |
एकशतविधायाम्
ekaśatavidhāyām
|
एकशतविधयोः
ekaśatavidhayoḥ
|
एकशतविधासु
ekaśatavidhāsu
|