| Singular | Dual | Plural |
Nominative |
एकशलाका
ekaśalākā
|
एकशलाके
ekaśalāke
|
एकशलाकाः
ekaśalākāḥ
|
Vocative |
एकशलाके
ekaśalāke
|
एकशलाके
ekaśalāke
|
एकशलाकाः
ekaśalākāḥ
|
Accusative |
एकशलाकाम्
ekaśalākām
|
एकशलाके
ekaśalāke
|
एकशलाकाः
ekaśalākāḥ
|
Instrumental |
एकशलाकया
ekaśalākayā
|
एकशलाकाभ्याम्
ekaśalākābhyām
|
एकशलाकाभिः
ekaśalākābhiḥ
|
Dative |
एकशलाकायै
ekaśalākāyai
|
एकशलाकाभ्याम्
ekaśalākābhyām
|
एकशलाकाभ्यः
ekaśalākābhyaḥ
|
Ablative |
एकशलाकायाः
ekaśalākāyāḥ
|
एकशलाकाभ्याम्
ekaśalākābhyām
|
एकशलाकाभ्यः
ekaśalākābhyaḥ
|
Genitive |
एकशलाकायाः
ekaśalākāyāḥ
|
एकशलाकयोः
ekaśalākayoḥ
|
एकशलाकानाम्
ekaśalākānām
|
Locative |
एकशलाकायाम्
ekaśalākāyām
|
एकशलाकयोः
ekaśalākayoḥ
|
एकशलाकासु
ekaśalākāsu
|