| Singular | Dual | Plural |
Nominativo |
एकशलाका
ekaśalākā
|
एकशलाके
ekaśalāke
|
एकशलाकाः
ekaśalākāḥ
|
Vocativo |
एकशलाके
ekaśalāke
|
एकशलाके
ekaśalāke
|
एकशलाकाः
ekaśalākāḥ
|
Acusativo |
एकशलाकाम्
ekaśalākām
|
एकशलाके
ekaśalāke
|
एकशलाकाः
ekaśalākāḥ
|
Instrumental |
एकशलाकया
ekaśalākayā
|
एकशलाकाभ्याम्
ekaśalākābhyām
|
एकशलाकाभिः
ekaśalākābhiḥ
|
Dativo |
एकशलाकायै
ekaśalākāyai
|
एकशलाकाभ्याम्
ekaśalākābhyām
|
एकशलाकाभ्यः
ekaśalākābhyaḥ
|
Ablativo |
एकशलाकायाः
ekaśalākāyāḥ
|
एकशलाकाभ्याम्
ekaśalākābhyām
|
एकशलाकाभ्यः
ekaśalākābhyaḥ
|
Genitivo |
एकशलाकायाः
ekaśalākāyāḥ
|
एकशलाकयोः
ekaśalākayoḥ
|
एकशलाकानाम्
ekaśalākānām
|
Locativo |
एकशलाकायाम्
ekaśalākāyām
|
एकशलाकयोः
ekaśalākayoḥ
|
एकशलाकासु
ekaśalākāsu
|