Sanskrit tools

Sanskrit declension


Declension of एकश्रुतधरा ekaśrutadharā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकश्रुतधरा ekaśrutadharā
एकश्रुतधरे ekaśrutadhare
एकश्रुतधराः ekaśrutadharāḥ
Vocative एकश्रुतधरे ekaśrutadhare
एकश्रुतधरे ekaśrutadhare
एकश्रुतधराः ekaśrutadharāḥ
Accusative एकश्रुतधराम् ekaśrutadharām
एकश्रुतधरे ekaśrutadhare
एकश्रुतधराः ekaśrutadharāḥ
Instrumental एकश्रुतधरया ekaśrutadharayā
एकश्रुतधराभ्याम् ekaśrutadharābhyām
एकश्रुतधराभिः ekaśrutadharābhiḥ
Dative एकश्रुतधरायै ekaśrutadharāyai
एकश्रुतधराभ्याम् ekaśrutadharābhyām
एकश्रुतधराभ्यः ekaśrutadharābhyaḥ
Ablative एकश्रुतधरायाः ekaśrutadharāyāḥ
एकश्रुतधराभ्याम् ekaśrutadharābhyām
एकश्रुतधराभ्यः ekaśrutadharābhyaḥ
Genitive एकश्रुतधरायाः ekaśrutadharāyāḥ
एकश्रुतधरयोः ekaśrutadharayoḥ
एकश्रुतधराणाम् ekaśrutadharāṇām
Locative एकश्रुतधरायाम् ekaśrutadharāyām
एकश्रुतधरयोः ekaśrutadharayoḥ
एकश्रुतधरासु ekaśrutadharāsu