| Singular | Dual | Plural |
Nominativo |
एकश्रुतधरा
ekaśrutadharā
|
एकश्रुतधरे
ekaśrutadhare
|
एकश्रुतधराः
ekaśrutadharāḥ
|
Vocativo |
एकश्रुतधरे
ekaśrutadhare
|
एकश्रुतधरे
ekaśrutadhare
|
एकश्रुतधराः
ekaśrutadharāḥ
|
Acusativo |
एकश्रुतधराम्
ekaśrutadharām
|
एकश्रुतधरे
ekaśrutadhare
|
एकश्रुतधराः
ekaśrutadharāḥ
|
Instrumental |
एकश्रुतधरया
ekaśrutadharayā
|
एकश्रुतधराभ्याम्
ekaśrutadharābhyām
|
एकश्रुतधराभिः
ekaśrutadharābhiḥ
|
Dativo |
एकश्रुतधरायै
ekaśrutadharāyai
|
एकश्रुतधराभ्याम्
ekaśrutadharābhyām
|
एकश्रुतधराभ्यः
ekaśrutadharābhyaḥ
|
Ablativo |
एकश्रुतधरायाः
ekaśrutadharāyāḥ
|
एकश्रुतधराभ्याम्
ekaśrutadharābhyām
|
एकश्रुतधराभ्यः
ekaśrutadharābhyaḥ
|
Genitivo |
एकश्रुतधरायाः
ekaśrutadharāyāḥ
|
एकश्रुतधरयोः
ekaśrutadharayoḥ
|
एकश्रुतधराणाम्
ekaśrutadharāṇām
|
Locativo |
एकश्रुतधरायाम्
ekaśrutadharāyām
|
एकश्रुतधरयोः
ekaśrutadharayoḥ
|
एकश्रुतधरासु
ekaśrutadharāsu
|