Singular | Dual | Plural | |
Nominative |
एकषष्टा
ekaṣaṣṭā |
एकषष्टे
ekaṣaṣṭe |
एकषष्टाः
ekaṣaṣṭāḥ |
Vocative |
एकषष्टे
ekaṣaṣṭe |
एकषष्टे
ekaṣaṣṭe |
एकषष्टाः
ekaṣaṣṭāḥ |
Accusative |
एकषष्टाम्
ekaṣaṣṭām |
एकषष्टे
ekaṣaṣṭe |
एकषष्टाः
ekaṣaṣṭāḥ |
Instrumental |
एकषष्टया
ekaṣaṣṭayā |
एकषष्टाभ्याम्
ekaṣaṣṭābhyām |
एकषष्टाभिः
ekaṣaṣṭābhiḥ |
Dative |
एकषष्टायै
ekaṣaṣṭāyai |
एकषष्टाभ्याम्
ekaṣaṣṭābhyām |
एकषष्टाभ्यः
ekaṣaṣṭābhyaḥ |
Ablative |
एकषष्टायाः
ekaṣaṣṭāyāḥ |
एकषष्टाभ्याम्
ekaṣaṣṭābhyām |
एकषष्टाभ्यः
ekaṣaṣṭābhyaḥ |
Genitive |
एकषष्टायाः
ekaṣaṣṭāyāḥ |
एकषष्टयोः
ekaṣaṣṭayoḥ |
एकषष्टानाम्
ekaṣaṣṭānām |
Locative |
एकषष्टायाम्
ekaṣaṣṭāyām |
एकषष्टयोः
ekaṣaṣṭayoḥ |
एकषष्टासु
ekaṣaṣṭāsu |