Sanskrit tools

Sanskrit declension


Declension of एकषष्टा ekaṣaṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकषष्टा ekaṣaṣṭā
एकषष्टे ekaṣaṣṭe
एकषष्टाः ekaṣaṣṭāḥ
Vocative एकषष्टे ekaṣaṣṭe
एकषष्टे ekaṣaṣṭe
एकषष्टाः ekaṣaṣṭāḥ
Accusative एकषष्टाम् ekaṣaṣṭām
एकषष्टे ekaṣaṣṭe
एकषष्टाः ekaṣaṣṭāḥ
Instrumental एकषष्टया ekaṣaṣṭayā
एकषष्टाभ्याम् ekaṣaṣṭābhyām
एकषष्टाभिः ekaṣaṣṭābhiḥ
Dative एकषष्टायै ekaṣaṣṭāyai
एकषष्टाभ्याम् ekaṣaṣṭābhyām
एकषष्टाभ्यः ekaṣaṣṭābhyaḥ
Ablative एकषष्टायाः ekaṣaṣṭāyāḥ
एकषष्टाभ्याम् ekaṣaṣṭābhyām
एकषष्टाभ्यः ekaṣaṣṭābhyaḥ
Genitive एकषष्टायाः ekaṣaṣṭāyāḥ
एकषष्टयोः ekaṣaṣṭayoḥ
एकषष्टानाम् ekaṣaṣṭānām
Locative एकषष्टायाम् ekaṣaṣṭāyām
एकषष्टयोः ekaṣaṣṭayoḥ
एकषष्टासु ekaṣaṣṭāsu