Singular | Dual | Plural | |
Nominativo |
एकषष्टा
ekaṣaṣṭā |
एकषष्टे
ekaṣaṣṭe |
एकषष्टाः
ekaṣaṣṭāḥ |
Vocativo |
एकषष्टे
ekaṣaṣṭe |
एकषष्टे
ekaṣaṣṭe |
एकषष्टाः
ekaṣaṣṭāḥ |
Acusativo |
एकषष्टाम्
ekaṣaṣṭām |
एकषष्टे
ekaṣaṣṭe |
एकषष्टाः
ekaṣaṣṭāḥ |
Instrumental |
एकषष्टया
ekaṣaṣṭayā |
एकषष्टाभ्याम्
ekaṣaṣṭābhyām |
एकषष्टाभिः
ekaṣaṣṭābhiḥ |
Dativo |
एकषष्टायै
ekaṣaṣṭāyai |
एकषष्टाभ्याम्
ekaṣaṣṭābhyām |
एकषष्टाभ्यः
ekaṣaṣṭābhyaḥ |
Ablativo |
एकषष्टायाः
ekaṣaṣṭāyāḥ |
एकषष्टाभ्याम्
ekaṣaṣṭābhyām |
एकषष्टाभ्यः
ekaṣaṣṭābhyaḥ |
Genitivo |
एकषष्टायाः
ekaṣaṣṭāyāḥ |
एकषष्टयोः
ekaṣaṣṭayoḥ |
एकषष्टानाम्
ekaṣaṣṭānām |
Locativo |
एकषष्टायाम्
ekaṣaṣṭāyām |
एकषष्टयोः
ekaṣaṣṭayoḥ |
एकषष्टासु
ekaṣaṣṭāsu |