Sanskrit tools

Sanskrit declension


Declension of एकषष्टि ekaṣaṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकषष्टिः ekaṣaṣṭiḥ
एकषष्टी ekaṣaṣṭī
एकषष्टयः ekaṣaṣṭayaḥ
Vocative एकषष्टे ekaṣaṣṭe
एकषष्टी ekaṣaṣṭī
एकषष्टयः ekaṣaṣṭayaḥ
Accusative एकषष्टिम् ekaṣaṣṭim
एकषष्टी ekaṣaṣṭī
एकषष्टीः ekaṣaṣṭīḥ
Instrumental एकषष्ट्या ekaṣaṣṭyā
एकषष्टिभ्याम् ekaṣaṣṭibhyām
एकषष्टिभिः ekaṣaṣṭibhiḥ
Dative एकषष्टये ekaṣaṣṭaye
एकषष्ट्यै ekaṣaṣṭyai
एकषष्टिभ्याम् ekaṣaṣṭibhyām
एकषष्टिभ्यः ekaṣaṣṭibhyaḥ
Ablative एकषष्टेः ekaṣaṣṭeḥ
एकषष्ट्याः ekaṣaṣṭyāḥ
एकषष्टिभ्याम् ekaṣaṣṭibhyām
एकषष्टिभ्यः ekaṣaṣṭibhyaḥ
Genitive एकषष्टेः ekaṣaṣṭeḥ
एकषष्ट्याः ekaṣaṣṭyāḥ
एकषष्ट्योः ekaṣaṣṭyoḥ
एकषष्टीनाम् ekaṣaṣṭīnām
Locative एकषष्टौ ekaṣaṣṭau
एकषष्ट्याम् ekaṣaṣṭyām
एकषष्ट्योः ekaṣaṣṭyoḥ
एकषष्टिषु ekaṣaṣṭiṣu