Singular | Dual | Plural | |
Nominativo |
एकषष्टिः
ekaṣaṣṭiḥ |
एकषष्टी
ekaṣaṣṭī |
एकषष्टयः
ekaṣaṣṭayaḥ |
Vocativo |
एकषष्टे
ekaṣaṣṭe |
एकषष्टी
ekaṣaṣṭī |
एकषष्टयः
ekaṣaṣṭayaḥ |
Acusativo |
एकषष्टिम्
ekaṣaṣṭim |
एकषष्टी
ekaṣaṣṭī |
एकषष्टीः
ekaṣaṣṭīḥ |
Instrumental |
एकषष्ट्या
ekaṣaṣṭyā |
एकषष्टिभ्याम्
ekaṣaṣṭibhyām |
एकषष्टिभिः
ekaṣaṣṭibhiḥ |
Dativo |
एकषष्टये
ekaṣaṣṭaye एकषष्ट्यै ekaṣaṣṭyai |
एकषष्टिभ्याम्
ekaṣaṣṭibhyām |
एकषष्टिभ्यः
ekaṣaṣṭibhyaḥ |
Ablativo |
एकषष्टेः
ekaṣaṣṭeḥ एकषष्ट्याः ekaṣaṣṭyāḥ |
एकषष्टिभ्याम्
ekaṣaṣṭibhyām |
एकषष्टिभ्यः
ekaṣaṣṭibhyaḥ |
Genitivo |
एकषष्टेः
ekaṣaṣṭeḥ एकषष्ट्याः ekaṣaṣṭyāḥ |
एकषष्ट्योः
ekaṣaṣṭyoḥ |
एकषष्टीनाम्
ekaṣaṣṭīnām |
Locativo |
एकषष्टौ
ekaṣaṣṭau एकषष्ट्याम् ekaṣaṣṭyām |
एकषष्ट्योः
ekaṣaṣṭyoḥ |
एकषष्टिषु
ekaṣaṣṭiṣu |