Sanskrit tools

Sanskrit declension


Declension of एकषष्टितमा ekaṣaṣṭitamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकषष्टितमा ekaṣaṣṭitamā
एकषष्टितमे ekaṣaṣṭitame
एकषष्टितमाः ekaṣaṣṭitamāḥ
Vocative एकषष्टितमे ekaṣaṣṭitame
एकषष्टितमे ekaṣaṣṭitame
एकषष्टितमाः ekaṣaṣṭitamāḥ
Accusative एकषष्टितमाम् ekaṣaṣṭitamām
एकषष्टितमे ekaṣaṣṭitame
एकषष्टितमाः ekaṣaṣṭitamāḥ
Instrumental एकषष्टितमया ekaṣaṣṭitamayā
एकषष्टितमाभ्याम् ekaṣaṣṭitamābhyām
एकषष्टितमाभिः ekaṣaṣṭitamābhiḥ
Dative एकषष्टितमायै ekaṣaṣṭitamāyai
एकषष्टितमाभ्याम् ekaṣaṣṭitamābhyām
एकषष्टितमाभ्यः ekaṣaṣṭitamābhyaḥ
Ablative एकषष्टितमायाः ekaṣaṣṭitamāyāḥ
एकषष्टितमाभ्याम् ekaṣaṣṭitamābhyām
एकषष्टितमाभ्यः ekaṣaṣṭitamābhyaḥ
Genitive एकषष्टितमायाः ekaṣaṣṭitamāyāḥ
एकषष्टितमयोः ekaṣaṣṭitamayoḥ
एकषष्टितमानाम् ekaṣaṣṭitamānām
Locative एकषष्टितमायाम् ekaṣaṣṭitamāyām
एकषष्टितमयोः ekaṣaṣṭitamayoḥ
एकषष्टितमासु ekaṣaṣṭitamāsu