| Singular | Dual | Plural |
Nominativo |
एकषष्टितमा
ekaṣaṣṭitamā
|
एकषष्टितमे
ekaṣaṣṭitame
|
एकषष्टितमाः
ekaṣaṣṭitamāḥ
|
Vocativo |
एकषष्टितमे
ekaṣaṣṭitame
|
एकषष्टितमे
ekaṣaṣṭitame
|
एकषष्टितमाः
ekaṣaṣṭitamāḥ
|
Acusativo |
एकषष्टितमाम्
ekaṣaṣṭitamām
|
एकषष्टितमे
ekaṣaṣṭitame
|
एकषष्टितमाः
ekaṣaṣṭitamāḥ
|
Instrumental |
एकषष्टितमया
ekaṣaṣṭitamayā
|
एकषष्टितमाभ्याम्
ekaṣaṣṭitamābhyām
|
एकषष्टितमाभिः
ekaṣaṣṭitamābhiḥ
|
Dativo |
एकषष्टितमायै
ekaṣaṣṭitamāyai
|
एकषष्टितमाभ्याम्
ekaṣaṣṭitamābhyām
|
एकषष्टितमाभ्यः
ekaṣaṣṭitamābhyaḥ
|
Ablativo |
एकषष्टितमायाः
ekaṣaṣṭitamāyāḥ
|
एकषष्टितमाभ्याम्
ekaṣaṣṭitamābhyām
|
एकषष्टितमाभ्यः
ekaṣaṣṭitamābhyaḥ
|
Genitivo |
एकषष्टितमायाः
ekaṣaṣṭitamāyāḥ
|
एकषष्टितमयोः
ekaṣaṣṭitamayoḥ
|
एकषष्टितमानाम्
ekaṣaṣṭitamānām
|
Locativo |
एकषष्टितमायाम्
ekaṣaṣṭitamāyām
|
एकषष्टितमयोः
ekaṣaṣṭitamayoḥ
|
एकषष्टितमासु
ekaṣaṣṭitamāsu
|