Sanskrit tools

Sanskrit declension


Declension of एकसंवत्सर ekasaṁvatsara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकसंवत्सरः ekasaṁvatsaraḥ
एकसंवत्सरौ ekasaṁvatsarau
एकसंवत्सराः ekasaṁvatsarāḥ
Vocative एकसंवत्सर ekasaṁvatsara
एकसंवत्सरौ ekasaṁvatsarau
एकसंवत्सराः ekasaṁvatsarāḥ
Accusative एकसंवत्सरम् ekasaṁvatsaram
एकसंवत्सरौ ekasaṁvatsarau
एकसंवत्सरान् ekasaṁvatsarān
Instrumental एकसंवत्सरेण ekasaṁvatsareṇa
एकसंवत्सराभ्याम् ekasaṁvatsarābhyām
एकसंवत्सरैः ekasaṁvatsaraiḥ
Dative एकसंवत्सराय ekasaṁvatsarāya
एकसंवत्सराभ्याम् ekasaṁvatsarābhyām
एकसंवत्सरेभ्यः ekasaṁvatsarebhyaḥ
Ablative एकसंवत्सरात् ekasaṁvatsarāt
एकसंवत्सराभ्याम् ekasaṁvatsarābhyām
एकसंवत्सरेभ्यः ekasaṁvatsarebhyaḥ
Genitive एकसंवत्सरस्य ekasaṁvatsarasya
एकसंवत्सरयोः ekasaṁvatsarayoḥ
एकसंवत्सराणाम् ekasaṁvatsarāṇām
Locative एकसंवत्सरे ekasaṁvatsare
एकसंवत्सरयोः ekasaṁvatsarayoḥ
एकसंवत्सरेषु ekasaṁvatsareṣu