| Singular | Dual | Plural |
Nominativo |
एकसंवत्सरः
ekasaṁvatsaraḥ
|
एकसंवत्सरौ
ekasaṁvatsarau
|
एकसंवत्सराः
ekasaṁvatsarāḥ
|
Vocativo |
एकसंवत्सर
ekasaṁvatsara
|
एकसंवत्सरौ
ekasaṁvatsarau
|
एकसंवत्सराः
ekasaṁvatsarāḥ
|
Acusativo |
एकसंवत्सरम्
ekasaṁvatsaram
|
एकसंवत्सरौ
ekasaṁvatsarau
|
एकसंवत्सरान्
ekasaṁvatsarān
|
Instrumental |
एकसंवत्सरेण
ekasaṁvatsareṇa
|
एकसंवत्सराभ्याम्
ekasaṁvatsarābhyām
|
एकसंवत्सरैः
ekasaṁvatsaraiḥ
|
Dativo |
एकसंवत्सराय
ekasaṁvatsarāya
|
एकसंवत्सराभ्याम्
ekasaṁvatsarābhyām
|
एकसंवत्सरेभ्यः
ekasaṁvatsarebhyaḥ
|
Ablativo |
एकसंवत्सरात्
ekasaṁvatsarāt
|
एकसंवत्सराभ्याम्
ekasaṁvatsarābhyām
|
एकसंवत्सरेभ्यः
ekasaṁvatsarebhyaḥ
|
Genitivo |
एकसंवत्सरस्य
ekasaṁvatsarasya
|
एकसंवत्सरयोः
ekasaṁvatsarayoḥ
|
एकसंवत्सराणाम्
ekasaṁvatsarāṇām
|
Locativo |
एकसंवत्सरे
ekasaṁvatsare
|
एकसंवत्सरयोः
ekasaṁvatsarayoḥ
|
एकसंवत्सरेषु
ekasaṁvatsareṣu
|