Singular | Dual | Plural | |
Nominative |
एकसती
ekasatī |
एकसत्यौ
ekasatyau |
एकसत्यः
ekasatyaḥ |
Vocative |
एकसति
ekasati |
एकसत्यौ
ekasatyau |
एकसत्यः
ekasatyaḥ |
Accusative |
एकसतीम्
ekasatīm |
एकसत्यौ
ekasatyau |
एकसतीः
ekasatīḥ |
Instrumental |
एकसत्या
ekasatyā |
एकसतीभ्याम्
ekasatībhyām |
एकसतीभिः
ekasatībhiḥ |
Dative |
एकसत्यै
ekasatyai |
एकसतीभ्याम्
ekasatībhyām |
एकसतीभ्यः
ekasatībhyaḥ |
Ablative |
एकसत्याः
ekasatyāḥ |
एकसतीभ्याम्
ekasatībhyām |
एकसतीभ्यः
ekasatībhyaḥ |
Genitive |
एकसत्याः
ekasatyāḥ |
एकसत्योः
ekasatyoḥ |
एकसतीनाम्
ekasatīnām |
Locative |
एकसत्याम्
ekasatyām |
एकसत्योः
ekasatyoḥ |
एकसतीषु
ekasatīṣu |