Sanskrit tools

Sanskrit declension


Declension of एकसप्तता ekasaptatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकसप्तता ekasaptatā
एकसप्तते ekasaptate
एकसप्तताः ekasaptatāḥ
Vocative एकसप्तते ekasaptate
एकसप्तते ekasaptate
एकसप्तताः ekasaptatāḥ
Accusative एकसप्तताम् ekasaptatām
एकसप्तते ekasaptate
एकसप्तताः ekasaptatāḥ
Instrumental एकसप्ततया ekasaptatayā
एकसप्तताभ्याम् ekasaptatābhyām
एकसप्तताभिः ekasaptatābhiḥ
Dative एकसप्ततायै ekasaptatāyai
एकसप्तताभ्याम् ekasaptatābhyām
एकसप्तताभ्यः ekasaptatābhyaḥ
Ablative एकसप्ततायाः ekasaptatāyāḥ
एकसप्तताभ्याम् ekasaptatābhyām
एकसप्तताभ्यः ekasaptatābhyaḥ
Genitive एकसप्ततायाः ekasaptatāyāḥ
एकसप्ततयोः ekasaptatayoḥ
एकसप्ततानाम् ekasaptatānām
Locative एकसप्ततायाम् ekasaptatāyām
एकसप्ततयोः ekasaptatayoḥ
एकसप्ततासु ekasaptatāsu