| Singular | Dual | Plural |
Nominativo |
एकसप्तता
ekasaptatā
|
एकसप्तते
ekasaptate
|
एकसप्तताः
ekasaptatāḥ
|
Vocativo |
एकसप्तते
ekasaptate
|
एकसप्तते
ekasaptate
|
एकसप्तताः
ekasaptatāḥ
|
Acusativo |
एकसप्तताम्
ekasaptatām
|
एकसप्तते
ekasaptate
|
एकसप्तताः
ekasaptatāḥ
|
Instrumental |
एकसप्ततया
ekasaptatayā
|
एकसप्तताभ्याम्
ekasaptatābhyām
|
एकसप्तताभिः
ekasaptatābhiḥ
|
Dativo |
एकसप्ततायै
ekasaptatāyai
|
एकसप्तताभ्याम्
ekasaptatābhyām
|
एकसप्तताभ्यः
ekasaptatābhyaḥ
|
Ablativo |
एकसप्ततायाः
ekasaptatāyāḥ
|
एकसप्तताभ्याम्
ekasaptatābhyām
|
एकसप्तताभ्यः
ekasaptatābhyaḥ
|
Genitivo |
एकसप्ततायाः
ekasaptatāyāḥ
|
एकसप्ततयोः
ekasaptatayoḥ
|
एकसप्ततानाम्
ekasaptatānām
|
Locativo |
एकसप्ततायाम्
ekasaptatāyām
|
एकसप्ततयोः
ekasaptatayoḥ
|
एकसप्ततासु
ekasaptatāsu
|