| Singular | Dual | Plural |
Nominative |
अकृत्यकारिणी
akṛtyakāriṇī
|
अकृत्यकारिण्यौ
akṛtyakāriṇyau
|
अकृत्यकारिण्यः
akṛtyakāriṇyaḥ
|
Vocative |
अकृत्यकारिणि
akṛtyakāriṇi
|
अकृत्यकारिण्यौ
akṛtyakāriṇyau
|
अकृत्यकारिण्यः
akṛtyakāriṇyaḥ
|
Accusative |
अकृत्यकारिणीम्
akṛtyakāriṇīm
|
अकृत्यकारिण्यौ
akṛtyakāriṇyau
|
अकृत्यकारिणीः
akṛtyakāriṇīḥ
|
Instrumental |
अकृत्यकारिण्या
akṛtyakāriṇyā
|
अकृत्यकारिणीभ्याम्
akṛtyakāriṇībhyām
|
अकृत्यकारिणीभिः
akṛtyakāriṇībhiḥ
|
Dative |
अकृत्यकारिण्यै
akṛtyakāriṇyai
|
अकृत्यकारिणीभ्याम्
akṛtyakāriṇībhyām
|
अकृत्यकारिणीभ्यः
akṛtyakāriṇībhyaḥ
|
Ablative |
अकृत्यकारिण्याः
akṛtyakāriṇyāḥ
|
अकृत्यकारिणीभ्याम्
akṛtyakāriṇībhyām
|
अकृत्यकारिणीभ्यः
akṛtyakāriṇībhyaḥ
|
Genitive |
अकृत्यकारिण्याः
akṛtyakāriṇyāḥ
|
अकृत्यकारिण्योः
akṛtyakāriṇyoḥ
|
अकृत्यकारिणीनाम्
akṛtyakāriṇīnām
|
Locative |
अकृत्यकारिण्याम्
akṛtyakāriṇyām
|
अकृत्यकारिण्योः
akṛtyakāriṇyoḥ
|
अकृत्यकारिणीषु
akṛtyakāriṇīṣu
|