Sanskrit tools

Sanskrit declension


Declension of अकृत्यकारिणी akṛtyakāriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अकृत्यकारिणी akṛtyakāriṇī
अकृत्यकारिण्यौ akṛtyakāriṇyau
अकृत्यकारिण्यः akṛtyakāriṇyaḥ
Vocative अकृत्यकारिणि akṛtyakāriṇi
अकृत्यकारिण्यौ akṛtyakāriṇyau
अकृत्यकारिण्यः akṛtyakāriṇyaḥ
Accusative अकृत्यकारिणीम् akṛtyakāriṇīm
अकृत्यकारिण्यौ akṛtyakāriṇyau
अकृत्यकारिणीः akṛtyakāriṇīḥ
Instrumental अकृत्यकारिण्या akṛtyakāriṇyā
अकृत्यकारिणीभ्याम् akṛtyakāriṇībhyām
अकृत्यकारिणीभिः akṛtyakāriṇībhiḥ
Dative अकृत्यकारिण्यै akṛtyakāriṇyai
अकृत्यकारिणीभ्याम् akṛtyakāriṇībhyām
अकृत्यकारिणीभ्यः akṛtyakāriṇībhyaḥ
Ablative अकृत्यकारिण्याः akṛtyakāriṇyāḥ
अकृत्यकारिणीभ्याम् akṛtyakāriṇībhyām
अकृत्यकारिणीभ्यः akṛtyakāriṇībhyaḥ
Genitive अकृत्यकारिण्याः akṛtyakāriṇyāḥ
अकृत्यकारिण्योः akṛtyakāriṇyoḥ
अकृत्यकारिणीनाम् akṛtyakāriṇīnām
Locative अकृत्यकारिण्याम् akṛtyakāriṇyām
अकृत्यकारिण्योः akṛtyakāriṇyoḥ
अकृत्यकारिणीषु akṛtyakāriṇīṣu