| Singular | Dual | Plural |
Nominative |
एकीकरणम्
ekīkaraṇam
|
एकीकरणे
ekīkaraṇe
|
एकीकरणानि
ekīkaraṇāni
|
Vocative |
एकीकरण
ekīkaraṇa
|
एकीकरणे
ekīkaraṇe
|
एकीकरणानि
ekīkaraṇāni
|
Accusative |
एकीकरणम्
ekīkaraṇam
|
एकीकरणे
ekīkaraṇe
|
एकीकरणानि
ekīkaraṇāni
|
Instrumental |
एकीकरणेन
ekīkaraṇena
|
एकीकरणाभ्याम्
ekīkaraṇābhyām
|
एकीकरणैः
ekīkaraṇaiḥ
|
Dative |
एकीकरणाय
ekīkaraṇāya
|
एकीकरणाभ्याम्
ekīkaraṇābhyām
|
एकीकरणेभ्यः
ekīkaraṇebhyaḥ
|
Ablative |
एकीकरणात्
ekīkaraṇāt
|
एकीकरणाभ्याम्
ekīkaraṇābhyām
|
एकीकरणेभ्यः
ekīkaraṇebhyaḥ
|
Genitive |
एकीकरणस्य
ekīkaraṇasya
|
एकीकरणयोः
ekīkaraṇayoḥ
|
एकीकरणानाम्
ekīkaraṇānām
|
Locative |
एकीकरणे
ekīkaraṇe
|
एकीकरणयोः
ekīkaraṇayoḥ
|
एकीकरणेषु
ekīkaraṇeṣu
|