| Singular | Dual | Plural |
Nominativo |
एकीकरणम्
ekīkaraṇam
|
एकीकरणे
ekīkaraṇe
|
एकीकरणानि
ekīkaraṇāni
|
Vocativo |
एकीकरण
ekīkaraṇa
|
एकीकरणे
ekīkaraṇe
|
एकीकरणानि
ekīkaraṇāni
|
Acusativo |
एकीकरणम्
ekīkaraṇam
|
एकीकरणे
ekīkaraṇe
|
एकीकरणानि
ekīkaraṇāni
|
Instrumental |
एकीकरणेन
ekīkaraṇena
|
एकीकरणाभ्याम्
ekīkaraṇābhyām
|
एकीकरणैः
ekīkaraṇaiḥ
|
Dativo |
एकीकरणाय
ekīkaraṇāya
|
एकीकरणाभ्याम्
ekīkaraṇābhyām
|
एकीकरणेभ्यः
ekīkaraṇebhyaḥ
|
Ablativo |
एकीकरणात्
ekīkaraṇāt
|
एकीकरणाभ्याम्
ekīkaraṇābhyām
|
एकीकरणेभ्यः
ekīkaraṇebhyaḥ
|
Genitivo |
एकीकरणस्य
ekīkaraṇasya
|
एकीकरणयोः
ekīkaraṇayoḥ
|
एकीकरणानाम्
ekīkaraṇānām
|
Locativo |
एकीकरणे
ekīkaraṇe
|
एकीकरणयोः
ekīkaraṇayoḥ
|
एकीकरणेषु
ekīkaraṇeṣu
|