Singular | Dual | Plural | |
Nominative |
एकीभावः
ekībhāvaḥ |
एकीभावौ
ekībhāvau |
एकीभावाः
ekībhāvāḥ |
Vocative |
एकीभाव
ekībhāva |
एकीभावौ
ekībhāvau |
एकीभावाः
ekībhāvāḥ |
Accusative |
एकीभावम्
ekībhāvam |
एकीभावौ
ekībhāvau |
एकीभावान्
ekībhāvān |
Instrumental |
एकीभावेन
ekībhāvena |
एकीभावाभ्याम्
ekībhāvābhyām |
एकीभावैः
ekībhāvaiḥ |
Dative |
एकीभावाय
ekībhāvāya |
एकीभावाभ्याम्
ekībhāvābhyām |
एकीभावेभ्यः
ekībhāvebhyaḥ |
Ablative |
एकीभावात्
ekībhāvāt |
एकीभावाभ्याम्
ekībhāvābhyām |
एकीभावेभ्यः
ekībhāvebhyaḥ |
Genitive |
एकीभावस्य
ekībhāvasya |
एकीभावयोः
ekībhāvayoḥ |
एकीभावानाम्
ekībhāvānām |
Locative |
एकीभावे
ekībhāve |
एकीभावयोः
ekībhāvayoḥ |
एकीभावेषु
ekībhāveṣu |