Singular | Dual | Plural | |
Nominativo |
एकीभावः
ekībhāvaḥ |
एकीभावौ
ekībhāvau |
एकीभावाः
ekībhāvāḥ |
Vocativo |
एकीभाव
ekībhāva |
एकीभावौ
ekībhāvau |
एकीभावाः
ekībhāvāḥ |
Acusativo |
एकीभावम्
ekībhāvam |
एकीभावौ
ekībhāvau |
एकीभावान्
ekībhāvān |
Instrumental |
एकीभावेन
ekībhāvena |
एकीभावाभ्याम्
ekībhāvābhyām |
एकीभावैः
ekībhāvaiḥ |
Dativo |
एकीभावाय
ekībhāvāya |
एकीभावाभ्याम्
ekībhāvābhyām |
एकीभावेभ्यः
ekībhāvebhyaḥ |
Ablativo |
एकीभावात्
ekībhāvāt |
एकीभावाभ्याम्
ekībhāvābhyām |
एकीभावेभ्यः
ekībhāvebhyaḥ |
Genitivo |
एकीभावस्य
ekībhāvasya |
एकीभावयोः
ekībhāvayoḥ |
एकीभावानाम्
ekībhāvānām |
Locativo |
एकीभावे
ekībhāve |
एकीभावयोः
ekībhāvayoḥ |
एकीभावेषु
ekībhāveṣu |