| Singular | Dual | Plural |
Nominative |
एकीभाविनी
ekībhāvinī
|
एकीभाविन्यौ
ekībhāvinyau
|
एकीभाविन्यः
ekībhāvinyaḥ
|
Vocative |
एकीभाविनि
ekībhāvini
|
एकीभाविन्यौ
ekībhāvinyau
|
एकीभाविन्यः
ekībhāvinyaḥ
|
Accusative |
एकीभाविनीम्
ekībhāvinīm
|
एकीभाविन्यौ
ekībhāvinyau
|
एकीभाविनीः
ekībhāvinīḥ
|
Instrumental |
एकीभाविन्या
ekībhāvinyā
|
एकीभाविनीभ्याम्
ekībhāvinībhyām
|
एकीभाविनीभिः
ekībhāvinībhiḥ
|
Dative |
एकीभाविन्यै
ekībhāvinyai
|
एकीभाविनीभ्याम्
ekībhāvinībhyām
|
एकीभाविनीभ्यः
ekībhāvinībhyaḥ
|
Ablative |
एकीभाविन्याः
ekībhāvinyāḥ
|
एकीभाविनीभ्याम्
ekībhāvinībhyām
|
एकीभाविनीभ्यः
ekībhāvinībhyaḥ
|
Genitive |
एकीभाविन्याः
ekībhāvinyāḥ
|
एकीभाविन्योः
ekībhāvinyoḥ
|
एकीभाविनीनाम्
ekībhāvinīnām
|
Locative |
एकीभाविन्याम्
ekībhāvinyām
|
एकीभाविन्योः
ekībhāvinyoḥ
|
एकीभाविनीषु
ekībhāvinīṣu
|