Sanskrit tools

Sanskrit declension


Declension of एजन्ती ejantī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative एजन्ती ejantī
एजन्त्यौ ejantyau
एजन्त्यः ejantyaḥ
Vocative एजन्ति ejanti
एजन्त्यौ ejantyau
एजन्त्यः ejantyaḥ
Accusative एजन्तीम् ejantīm
एजन्त्यौ ejantyau
एजन्तीः ejantīḥ
Instrumental एजन्त्या ejantyā
एजन्तीभ्याम् ejantībhyām
एजन्तीभिः ejantībhiḥ
Dative एजन्त्यै ejantyai
एजन्तीभ्याम् ejantībhyām
एजन्तीभ्यः ejantībhyaḥ
Ablative एजन्त्याः ejantyāḥ
एजन्तीभ्याम् ejantībhyām
एजन्तीभ्यः ejantībhyaḥ
Genitive एजन्त्याः ejantyāḥ
एजन्त्योः ejantyoḥ
एजन्तीनाम् ejantīnām
Locative एजन्त्याम् ejantyām
एजन्त्योः ejantyoḥ
एजन्तीषु ejantīṣu