Sanskrit tools

Sanskrit declension


Declension of एणनेत्र eṇanetra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एणनेत्रः eṇanetraḥ
एणनेत्रौ eṇanetrau
एणनेत्राः eṇanetrāḥ
Vocative एणनेत्र eṇanetra
एणनेत्रौ eṇanetrau
एणनेत्राः eṇanetrāḥ
Accusative एणनेत्रम् eṇanetram
एणनेत्रौ eṇanetrau
एणनेत्रान् eṇanetrān
Instrumental एणनेत्रेण eṇanetreṇa
एणनेत्राभ्याम् eṇanetrābhyām
एणनेत्रैः eṇanetraiḥ
Dative एणनेत्राय eṇanetrāya
एणनेत्राभ्याम् eṇanetrābhyām
एणनेत्रेभ्यः eṇanetrebhyaḥ
Ablative एणनेत्रात् eṇanetrāt
एणनेत्राभ्याम् eṇanetrābhyām
एणनेत्रेभ्यः eṇanetrebhyaḥ
Genitive एणनेत्रस्य eṇanetrasya
एणनेत्रयोः eṇanetrayoḥ
एणनेत्राणाम् eṇanetrāṇām
Locative एणनेत्रे eṇanetre
एणनेत्रयोः eṇanetrayoḥ
एणनेत्रेषु eṇanetreṣu