| Singular | Dual | Plural |
Nominativo |
एणनेत्रः
eṇanetraḥ
|
एणनेत्रौ
eṇanetrau
|
एणनेत्राः
eṇanetrāḥ
|
Vocativo |
एणनेत्र
eṇanetra
|
एणनेत्रौ
eṇanetrau
|
एणनेत्राः
eṇanetrāḥ
|
Acusativo |
एणनेत्रम्
eṇanetram
|
एणनेत्रौ
eṇanetrau
|
एणनेत्रान्
eṇanetrān
|
Instrumental |
एणनेत्रेण
eṇanetreṇa
|
एणनेत्राभ्याम्
eṇanetrābhyām
|
एणनेत्रैः
eṇanetraiḥ
|
Dativo |
एणनेत्राय
eṇanetrāya
|
एणनेत्राभ्याम्
eṇanetrābhyām
|
एणनेत्रेभ्यः
eṇanetrebhyaḥ
|
Ablativo |
एणनेत्रात्
eṇanetrāt
|
एणनेत्राभ्याम्
eṇanetrābhyām
|
एणनेत्रेभ्यः
eṇanetrebhyaḥ
|
Genitivo |
एणनेत्रस्य
eṇanetrasya
|
एणनेत्रयोः
eṇanetrayoḥ
|
एणनेत्राणाम्
eṇanetrāṇām
|
Locativo |
एणनेत्रे
eṇanetre
|
एणनेत्रयोः
eṇanetrayoḥ
|
एणनेत्रेषु
eṇanetreṣu
|