Sanskrit tools

Sanskrit declension


Declension of एणभृत् eṇabhṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative एणभृत् eṇabhṛt
एणभृतौ eṇabhṛtau
एणभृतः eṇabhṛtaḥ
Vocative एणभृत् eṇabhṛt
एणभृतौ eṇabhṛtau
एणभृतः eṇabhṛtaḥ
Accusative एणभृतम् eṇabhṛtam
एणभृतौ eṇabhṛtau
एणभृतः eṇabhṛtaḥ
Instrumental एणभृता eṇabhṛtā
एणभृद्भ्याम् eṇabhṛdbhyām
एणभृद्भिः eṇabhṛdbhiḥ
Dative एणभृते eṇabhṛte
एणभृद्भ्याम् eṇabhṛdbhyām
एणभृद्भ्यः eṇabhṛdbhyaḥ
Ablative एणभृतः eṇabhṛtaḥ
एणभृद्भ्याम् eṇabhṛdbhyām
एणभृद्भ्यः eṇabhṛdbhyaḥ
Genitive एणभृतः eṇabhṛtaḥ
एणभृतोः eṇabhṛtoḥ
एणभृताम् eṇabhṛtām
Locative एणभृति eṇabhṛti
एणभृतोः eṇabhṛtoḥ
एणभृत्सु eṇabhṛtsu