Singular | Dual | Plural | |
Nominative |
एणभृत्
eṇabhṛt |
एणभृतौ
eṇabhṛtau |
एणभृतः
eṇabhṛtaḥ |
Vocative |
एणभृत्
eṇabhṛt |
एणभृतौ
eṇabhṛtau |
एणभृतः
eṇabhṛtaḥ |
Accusative |
एणभृतम्
eṇabhṛtam |
एणभृतौ
eṇabhṛtau |
एणभृतः
eṇabhṛtaḥ |
Instrumental |
एणभृता
eṇabhṛtā |
एणभृद्भ्याम्
eṇabhṛdbhyām |
एणभृद्भिः
eṇabhṛdbhiḥ |
Dative |
एणभृते
eṇabhṛte |
एणभृद्भ्याम्
eṇabhṛdbhyām |
एणभृद्भ्यः
eṇabhṛdbhyaḥ |
Ablative |
एणभृतः
eṇabhṛtaḥ |
एणभृद्भ्याम्
eṇabhṛdbhyām |
एणभृद्भ्यः
eṇabhṛdbhyaḥ |
Genitive |
एणभृतः
eṇabhṛtaḥ |
एणभृतोः
eṇabhṛtoḥ |
एणभृताम्
eṇabhṛtām |
Locative |
एणभृति
eṇabhṛti |
एणभृतोः
eṇabhṛtoḥ |
एणभृत्सु
eṇabhṛtsu |