Singular | Dual | Plural | |
Nominativo |
एणभृत्
eṇabhṛt |
एणभृतौ
eṇabhṛtau |
एणभृतः
eṇabhṛtaḥ |
Vocativo |
एणभृत्
eṇabhṛt |
एणभृतौ
eṇabhṛtau |
एणभृतः
eṇabhṛtaḥ |
Acusativo |
एणभृतम्
eṇabhṛtam |
एणभृतौ
eṇabhṛtau |
एणभृतः
eṇabhṛtaḥ |
Instrumental |
एणभृता
eṇabhṛtā |
एणभृद्भ्याम्
eṇabhṛdbhyām |
एणभृद्भिः
eṇabhṛdbhiḥ |
Dativo |
एणभृते
eṇabhṛte |
एणभृद्भ्याम्
eṇabhṛdbhyām |
एणभृद्भ्यः
eṇabhṛdbhyaḥ |
Ablativo |
एणभृतः
eṇabhṛtaḥ |
एणभृद्भ्याम्
eṇabhṛdbhyām |
एणभृद्भ्यः
eṇabhṛdbhyaḥ |
Genitivo |
एणभृतः
eṇabhṛtaḥ |
एणभृतोः
eṇabhṛtoḥ |
एणभृताम्
eṇabhṛtām |
Locativo |
एणभृति
eṇabhṛti |
एणभृतोः
eṇabhṛtoḥ |
एणभृत्सु
eṇabhṛtsu |