Sanskrit tools

Sanskrit declension


Declension of एणविलोचना eṇavilocanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एणविलोचना eṇavilocanā
एणविलोचने eṇavilocane
एणविलोचनाः eṇavilocanāḥ
Vocative एणविलोचने eṇavilocane
एणविलोचने eṇavilocane
एणविलोचनाः eṇavilocanāḥ
Accusative एणविलोचनाम् eṇavilocanām
एणविलोचने eṇavilocane
एणविलोचनाः eṇavilocanāḥ
Instrumental एणविलोचनया eṇavilocanayā
एणविलोचनाभ्याम् eṇavilocanābhyām
एणविलोचनाभिः eṇavilocanābhiḥ
Dative एणविलोचनायै eṇavilocanāyai
एणविलोचनाभ्याम् eṇavilocanābhyām
एणविलोचनाभ्यः eṇavilocanābhyaḥ
Ablative एणविलोचनायाः eṇavilocanāyāḥ
एणविलोचनाभ्याम् eṇavilocanābhyām
एणविलोचनाभ्यः eṇavilocanābhyaḥ
Genitive एणविलोचनायाः eṇavilocanāyāḥ
एणविलोचनयोः eṇavilocanayoḥ
एणविलोचनानाम् eṇavilocanānām
Locative एणविलोचनायाम् eṇavilocanāyām
एणविलोचनयोः eṇavilocanayoḥ
एणविलोचनासु eṇavilocanāsu