| Singular | Dual | Plural |
Nominative |
एणविलोचना
eṇavilocanā
|
एणविलोचने
eṇavilocane
|
एणविलोचनाः
eṇavilocanāḥ
|
Vocative |
एणविलोचने
eṇavilocane
|
एणविलोचने
eṇavilocane
|
एणविलोचनाः
eṇavilocanāḥ
|
Accusative |
एणविलोचनाम्
eṇavilocanām
|
एणविलोचने
eṇavilocane
|
एणविलोचनाः
eṇavilocanāḥ
|
Instrumental |
एणविलोचनया
eṇavilocanayā
|
एणविलोचनाभ्याम्
eṇavilocanābhyām
|
एणविलोचनाभिः
eṇavilocanābhiḥ
|
Dative |
एणविलोचनायै
eṇavilocanāyai
|
एणविलोचनाभ्याम्
eṇavilocanābhyām
|
एणविलोचनाभ्यः
eṇavilocanābhyaḥ
|
Ablative |
एणविलोचनायाः
eṇavilocanāyāḥ
|
एणविलोचनाभ्याम्
eṇavilocanābhyām
|
एणविलोचनाभ्यः
eṇavilocanābhyaḥ
|
Genitive |
एणविलोचनायाः
eṇavilocanāyāḥ
|
एणविलोचनयोः
eṇavilocanayoḥ
|
एणविलोचनानाम्
eṇavilocanānām
|
Locative |
एणविलोचनायाम्
eṇavilocanāyām
|
एणविलोचनयोः
eṇavilocanayoḥ
|
एणविलोचनासु
eṇavilocanāsu
|