| Singular | Dual | Plural |
Nominativo |
एणविलोचना
eṇavilocanā
|
एणविलोचने
eṇavilocane
|
एणविलोचनाः
eṇavilocanāḥ
|
Vocativo |
एणविलोचने
eṇavilocane
|
एणविलोचने
eṇavilocane
|
एणविलोचनाः
eṇavilocanāḥ
|
Acusativo |
एणविलोचनाम्
eṇavilocanām
|
एणविलोचने
eṇavilocane
|
एणविलोचनाः
eṇavilocanāḥ
|
Instrumental |
एणविलोचनया
eṇavilocanayā
|
एणविलोचनाभ्याम्
eṇavilocanābhyām
|
एणविलोचनाभिः
eṇavilocanābhiḥ
|
Dativo |
एणविलोचनायै
eṇavilocanāyai
|
एणविलोचनाभ्याम्
eṇavilocanābhyām
|
एणविलोचनाभ्यः
eṇavilocanābhyaḥ
|
Ablativo |
एणविलोचनायाः
eṇavilocanāyāḥ
|
एणविलोचनाभ्याम्
eṇavilocanābhyām
|
एणविलोचनाभ्यः
eṇavilocanābhyaḥ
|
Genitivo |
एणविलोचनायाः
eṇavilocanāyāḥ
|
एणविलोचनयोः
eṇavilocanayoḥ
|
एणविलोचनानाम्
eṇavilocanānām
|
Locativo |
एणविलोचनायाम्
eṇavilocanāyām
|
एणविलोचनयोः
eṇavilocanayoḥ
|
एणविलोचनासु
eṇavilocanāsu
|