Sanskrit tools

Sanskrit declension


Declension of एणाङ्कमणि eṇāṅkamaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एणाङ्कमणिः eṇāṅkamaṇiḥ
एणाङ्कमणी eṇāṅkamaṇī
एणाङ्कमणयः eṇāṅkamaṇayaḥ
Vocative एणाङ्कमणे eṇāṅkamaṇe
एणाङ्कमणी eṇāṅkamaṇī
एणाङ्कमणयः eṇāṅkamaṇayaḥ
Accusative एणाङ्कमणिम् eṇāṅkamaṇim
एणाङ्कमणी eṇāṅkamaṇī
एणाङ्कमणीन् eṇāṅkamaṇīn
Instrumental एणाङ्कमणिना eṇāṅkamaṇinā
एणाङ्कमणिभ्याम् eṇāṅkamaṇibhyām
एणाङ्कमणिभिः eṇāṅkamaṇibhiḥ
Dative एणाङ्कमणये eṇāṅkamaṇaye
एणाङ्कमणिभ्याम् eṇāṅkamaṇibhyām
एणाङ्कमणिभ्यः eṇāṅkamaṇibhyaḥ
Ablative एणाङ्कमणेः eṇāṅkamaṇeḥ
एणाङ्कमणिभ्याम् eṇāṅkamaṇibhyām
एणाङ्कमणिभ्यः eṇāṅkamaṇibhyaḥ
Genitive एणाङ्कमणेः eṇāṅkamaṇeḥ
एणाङ्कमण्योः eṇāṅkamaṇyoḥ
एणाङ्कमणीनाम् eṇāṅkamaṇīnām
Locative एणाङ्कमणौ eṇāṅkamaṇau
एणाङ्कमण्योः eṇāṅkamaṇyoḥ
एणाङ्कमणिषु eṇāṅkamaṇiṣu