| Singular | Dual | Plural |
Nominative |
एणाङ्कमणिः
eṇāṅkamaṇiḥ
|
एणाङ्कमणी
eṇāṅkamaṇī
|
एणाङ्कमणयः
eṇāṅkamaṇayaḥ
|
Vocative |
एणाङ्कमणे
eṇāṅkamaṇe
|
एणाङ्कमणी
eṇāṅkamaṇī
|
एणाङ्कमणयः
eṇāṅkamaṇayaḥ
|
Accusative |
एणाङ्कमणिम्
eṇāṅkamaṇim
|
एणाङ्कमणी
eṇāṅkamaṇī
|
एणाङ्कमणीन्
eṇāṅkamaṇīn
|
Instrumental |
एणाङ्कमणिना
eṇāṅkamaṇinā
|
एणाङ्कमणिभ्याम्
eṇāṅkamaṇibhyām
|
एणाङ्कमणिभिः
eṇāṅkamaṇibhiḥ
|
Dative |
एणाङ्कमणये
eṇāṅkamaṇaye
|
एणाङ्कमणिभ्याम्
eṇāṅkamaṇibhyām
|
एणाङ्कमणिभ्यः
eṇāṅkamaṇibhyaḥ
|
Ablative |
एणाङ्कमणेः
eṇāṅkamaṇeḥ
|
एणाङ्कमणिभ्याम्
eṇāṅkamaṇibhyām
|
एणाङ्कमणिभ्यः
eṇāṅkamaṇibhyaḥ
|
Genitive |
एणाङ्कमणेः
eṇāṅkamaṇeḥ
|
एणाङ्कमण्योः
eṇāṅkamaṇyoḥ
|
एणाङ्कमणीनाम्
eṇāṅkamaṇīnām
|
Locative |
एणाङ्कमणौ
eṇāṅkamaṇau
|
एणाङ्कमण्योः
eṇāṅkamaṇyoḥ
|
एणाङ्कमणिषु
eṇāṅkamaṇiṣu
|