| Singular | Dual | Plural |
Nominativo |
एणाङ्कमणिः
eṇāṅkamaṇiḥ
|
एणाङ्कमणी
eṇāṅkamaṇī
|
एणाङ्कमणयः
eṇāṅkamaṇayaḥ
|
Vocativo |
एणाङ्कमणे
eṇāṅkamaṇe
|
एणाङ्कमणी
eṇāṅkamaṇī
|
एणाङ्कमणयः
eṇāṅkamaṇayaḥ
|
Acusativo |
एणाङ्कमणिम्
eṇāṅkamaṇim
|
एणाङ्कमणी
eṇāṅkamaṇī
|
एणाङ्कमणीन्
eṇāṅkamaṇīn
|
Instrumental |
एणाङ्कमणिना
eṇāṅkamaṇinā
|
एणाङ्कमणिभ्याम्
eṇāṅkamaṇibhyām
|
एणाङ्कमणिभिः
eṇāṅkamaṇibhiḥ
|
Dativo |
एणाङ्कमणये
eṇāṅkamaṇaye
|
एणाङ्कमणिभ्याम्
eṇāṅkamaṇibhyām
|
एणाङ्कमणिभ्यः
eṇāṅkamaṇibhyaḥ
|
Ablativo |
एणाङ्कमणेः
eṇāṅkamaṇeḥ
|
एणाङ्कमणिभ्याम्
eṇāṅkamaṇibhyām
|
एणाङ्कमणिभ्यः
eṇāṅkamaṇibhyaḥ
|
Genitivo |
एणाङ्कमणेः
eṇāṅkamaṇeḥ
|
एणाङ्कमण्योः
eṇāṅkamaṇyoḥ
|
एणाङ्कमणीनाम्
eṇāṅkamaṇīnām
|
Locativo |
एणाङ्कमणौ
eṇāṅkamaṇau
|
एणाङ्कमण्योः
eṇāṅkamaṇyoḥ
|
एणाङ्कमणिषु
eṇāṅkamaṇiṣu
|