Sanskrit tools

Sanskrit declension


Declension of एणेक्षण eṇekṣaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एणेक्षणः eṇekṣaṇaḥ
एणेक्षणौ eṇekṣaṇau
एणेक्षणाः eṇekṣaṇāḥ
Vocative एणेक्षण eṇekṣaṇa
एणेक्षणौ eṇekṣaṇau
एणेक्षणाः eṇekṣaṇāḥ
Accusative एणेक्षणम् eṇekṣaṇam
एणेक्षणौ eṇekṣaṇau
एणेक्षणान् eṇekṣaṇān
Instrumental एणेक्षणेन eṇekṣaṇena
एणेक्षणाभ्याम् eṇekṣaṇābhyām
एणेक्षणैः eṇekṣaṇaiḥ
Dative एणेक्षणाय eṇekṣaṇāya
एणेक्षणाभ्याम् eṇekṣaṇābhyām
एणेक्षणेभ्यः eṇekṣaṇebhyaḥ
Ablative एणेक्षणात् eṇekṣaṇāt
एणेक्षणाभ्याम् eṇekṣaṇābhyām
एणेक्षणेभ्यः eṇekṣaṇebhyaḥ
Genitive एणेक्षणस्य eṇekṣaṇasya
एणेक्षणयोः eṇekṣaṇayoḥ
एणेक्षणानाम् eṇekṣaṇānām
Locative एणेक्षणे eṇekṣaṇe
एणेक्षणयोः eṇekṣaṇayoḥ
एणेक्षणेषु eṇekṣaṇeṣu