| Singular | Dual | Plural |
Nominativo |
एणेक्षणः
eṇekṣaṇaḥ
|
एणेक्षणौ
eṇekṣaṇau
|
एणेक्षणाः
eṇekṣaṇāḥ
|
Vocativo |
एणेक्षण
eṇekṣaṇa
|
एणेक्षणौ
eṇekṣaṇau
|
एणेक्षणाः
eṇekṣaṇāḥ
|
Acusativo |
एणेक्षणम्
eṇekṣaṇam
|
एणेक्षणौ
eṇekṣaṇau
|
एणेक्षणान्
eṇekṣaṇān
|
Instrumental |
एणेक्षणेन
eṇekṣaṇena
|
एणेक्षणाभ्याम्
eṇekṣaṇābhyām
|
एणेक्षणैः
eṇekṣaṇaiḥ
|
Dativo |
एणेक्षणाय
eṇekṣaṇāya
|
एणेक्षणाभ्याम्
eṇekṣaṇābhyām
|
एणेक्षणेभ्यः
eṇekṣaṇebhyaḥ
|
Ablativo |
एणेक्षणात्
eṇekṣaṇāt
|
एणेक्षणाभ्याम्
eṇekṣaṇābhyām
|
एणेक्षणेभ्यः
eṇekṣaṇebhyaḥ
|
Genitivo |
एणेक्षणस्य
eṇekṣaṇasya
|
एणेक्षणयोः
eṇekṣaṇayoḥ
|
एणेक्षणानाम्
eṇekṣaṇānām
|
Locativo |
एणेक्षणे
eṇekṣaṇe
|
एणेक्षणयोः
eṇekṣaṇayoḥ
|
एणेक्षणेषु
eṇekṣaṇeṣu
|