| Singular | Dual | Plural |
Nominative |
एणेक्षणा
eṇekṣaṇā
|
एणेक्षणे
eṇekṣaṇe
|
एणेक्षणाः
eṇekṣaṇāḥ
|
Vocative |
एणेक्षणे
eṇekṣaṇe
|
एणेक्षणे
eṇekṣaṇe
|
एणेक्षणाः
eṇekṣaṇāḥ
|
Accusative |
एणेक्षणाम्
eṇekṣaṇām
|
एणेक्षणे
eṇekṣaṇe
|
एणेक्षणाः
eṇekṣaṇāḥ
|
Instrumental |
एणेक्षणया
eṇekṣaṇayā
|
एणेक्षणाभ्याम्
eṇekṣaṇābhyām
|
एणेक्षणाभिः
eṇekṣaṇābhiḥ
|
Dative |
एणेक्षणायै
eṇekṣaṇāyai
|
एणेक्षणाभ्याम्
eṇekṣaṇābhyām
|
एणेक्षणाभ्यः
eṇekṣaṇābhyaḥ
|
Ablative |
एणेक्षणायाः
eṇekṣaṇāyāḥ
|
एणेक्षणाभ्याम्
eṇekṣaṇābhyām
|
एणेक्षणाभ्यः
eṇekṣaṇābhyaḥ
|
Genitive |
एणेक्षणायाः
eṇekṣaṇāyāḥ
|
एणेक्षणयोः
eṇekṣaṇayoḥ
|
एणेक्षणानाम्
eṇekṣaṇānām
|
Locative |
एणेक्षणायाम्
eṇekṣaṇāyām
|
एणेक्षणयोः
eṇekṣaṇayoḥ
|
एणेक्षणासु
eṇekṣaṇāsu
|