Sanskrit tools

Sanskrit declension


Declension of एणेक्षणा eṇekṣaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एणेक्षणा eṇekṣaṇā
एणेक्षणे eṇekṣaṇe
एणेक्षणाः eṇekṣaṇāḥ
Vocative एणेक्षणे eṇekṣaṇe
एणेक्षणे eṇekṣaṇe
एणेक्षणाः eṇekṣaṇāḥ
Accusative एणेक्षणाम् eṇekṣaṇām
एणेक्षणे eṇekṣaṇe
एणेक्षणाः eṇekṣaṇāḥ
Instrumental एणेक्षणया eṇekṣaṇayā
एणेक्षणाभ्याम् eṇekṣaṇābhyām
एणेक्षणाभिः eṇekṣaṇābhiḥ
Dative एणेक्षणायै eṇekṣaṇāyai
एणेक्षणाभ्याम् eṇekṣaṇābhyām
एणेक्षणाभ्यः eṇekṣaṇābhyaḥ
Ablative एणेक्षणायाः eṇekṣaṇāyāḥ
एणेक्षणाभ्याम् eṇekṣaṇābhyām
एणेक्षणाभ्यः eṇekṣaṇābhyaḥ
Genitive एणेक्षणायाः eṇekṣaṇāyāḥ
एणेक्षणयोः eṇekṣaṇayoḥ
एणेक्षणानाम् eṇekṣaṇānām
Locative एणेक्षणायाम् eṇekṣaṇāyām
एणेक्षणयोः eṇekṣaṇayoḥ
एणेक्षणासु eṇekṣaṇāsu