| Singular | Dual | Plural |
Nominativo |
एणेक्षणा
eṇekṣaṇā
|
एणेक्षणे
eṇekṣaṇe
|
एणेक्षणाः
eṇekṣaṇāḥ
|
Vocativo |
एणेक्षणे
eṇekṣaṇe
|
एणेक्षणे
eṇekṣaṇe
|
एणेक्षणाः
eṇekṣaṇāḥ
|
Acusativo |
एणेक्षणाम्
eṇekṣaṇām
|
एणेक्षणे
eṇekṣaṇe
|
एणेक्षणाः
eṇekṣaṇāḥ
|
Instrumental |
एणेक्षणया
eṇekṣaṇayā
|
एणेक्षणाभ्याम्
eṇekṣaṇābhyām
|
एणेक्षणाभिः
eṇekṣaṇābhiḥ
|
Dativo |
एणेक्षणायै
eṇekṣaṇāyai
|
एणेक्षणाभ्याम्
eṇekṣaṇābhyām
|
एणेक्षणाभ्यः
eṇekṣaṇābhyaḥ
|
Ablativo |
एणेक्षणायाः
eṇekṣaṇāyāḥ
|
एणेक्षणाभ्याम्
eṇekṣaṇābhyām
|
एणेक्षणाभ्यः
eṇekṣaṇābhyaḥ
|
Genitivo |
एणेक्षणायाः
eṇekṣaṇāyāḥ
|
एणेक्षणयोः
eṇekṣaṇayoḥ
|
एणेक्षणानाम्
eṇekṣaṇānām
|
Locativo |
एणेक्षणायाम्
eṇekṣaṇāyām
|
एणेक्षणयोः
eṇekṣaṇayoḥ
|
एणेक्षणासु
eṇekṣaṇāsu
|