Singular | Dual | Plural | |
Nominative |
एणकः
eṇakaḥ |
एणकौ
eṇakau |
एणकाः
eṇakāḥ |
Vocative |
एणक
eṇaka |
एणकौ
eṇakau |
एणकाः
eṇakāḥ |
Accusative |
एणकम्
eṇakam |
एणकौ
eṇakau |
एणकान्
eṇakān |
Instrumental |
एणकेन
eṇakena |
एणकाभ्याम्
eṇakābhyām |
एणकैः
eṇakaiḥ |
Dative |
एणकाय
eṇakāya |
एणकाभ्याम्
eṇakābhyām |
एणकेभ्यः
eṇakebhyaḥ |
Ablative |
एणकात्
eṇakāt |
एणकाभ्याम्
eṇakābhyām |
एणकेभ्यः
eṇakebhyaḥ |
Genitive |
एणकस्य
eṇakasya |
एणकयोः
eṇakayoḥ |
एणकानाम्
eṇakānām |
Locative |
एणके
eṇake |
एणकयोः
eṇakayoḥ |
एणकेषु
eṇakeṣu |