Singular | Dual | Plural | |
Nominativo |
एणकः
eṇakaḥ |
एणकौ
eṇakau |
एणकाः
eṇakāḥ |
Vocativo |
एणक
eṇaka |
एणकौ
eṇakau |
एणकाः
eṇakāḥ |
Acusativo |
एणकम्
eṇakam |
एणकौ
eṇakau |
एणकान्
eṇakān |
Instrumental |
एणकेन
eṇakena |
एणकाभ्याम्
eṇakābhyām |
एणकैः
eṇakaiḥ |
Dativo |
एणकाय
eṇakāya |
एणकाभ्याम्
eṇakābhyām |
एणकेभ्यः
eṇakebhyaḥ |
Ablativo |
एणकात्
eṇakāt |
एणकाभ्याम्
eṇakābhyām |
एणकेभ्यः
eṇakebhyaḥ |
Genitivo |
एणकस्य
eṇakasya |
एणकयोः
eṇakayoḥ |
एणकानाम्
eṇakānām |
Locativo |
एणके
eṇake |
एणकयोः
eṇakayoḥ |
एणकेषु
eṇakeṣu |