Sanskrit tools

Sanskrit declension


Declension of एणीदृश् eṇīdṛś, f.

Reference(s): Müller p. 77, §174 - .
SingularDualPlural
Nominative एणीदृक् eṇīdṛk
एणीदृशौ eṇīdṛśau
एणीदृशः eṇīdṛśaḥ
Vocative एणीदृक् eṇīdṛk
एणीदृशौ eṇīdṛśau
एणीदृशः eṇīdṛśaḥ
Accusative एणीदृशम् eṇīdṛśam
एणीदृशौ eṇīdṛśau
एणीदृशः eṇīdṛśaḥ
Instrumental एणीदृशा eṇīdṛśā
एणीदृग्भ्याम् eṇīdṛgbhyām
एणीदृग्भिः eṇīdṛgbhiḥ
Dative एणीदृशे eṇīdṛśe
एणीदृग्भ्याम् eṇīdṛgbhyām
एणीदृग्भ्यः eṇīdṛgbhyaḥ
Ablative एणीदृशः eṇīdṛśaḥ
एणीदृग्भ्याम् eṇīdṛgbhyām
एणीदृग्भ्यः eṇīdṛgbhyaḥ
Genitive एणीदृशः eṇīdṛśaḥ
एणीदृशोः eṇīdṛśoḥ
एणीदृशाम् eṇīdṛśām
Locative एणीदृशि eṇīdṛśi
एणीदृशोः eṇīdṛśoḥ
एणीदृक्षु eṇīdṛkṣu