Singular | Dual | Plural | |
Nominativo |
एणीदृक्
eṇīdṛk |
एणीदृशौ
eṇīdṛśau |
एणीदृशः
eṇīdṛśaḥ |
Vocativo |
एणीदृक्
eṇīdṛk |
एणीदृशौ
eṇīdṛśau |
एणीदृशः
eṇīdṛśaḥ |
Acusativo |
एणीदृशम्
eṇīdṛśam |
एणीदृशौ
eṇīdṛśau |
एणीदृशः
eṇīdṛśaḥ |
Instrumental |
एणीदृशा
eṇīdṛśā |
एणीदृग्भ्याम्
eṇīdṛgbhyām |
एणीदृग्भिः
eṇīdṛgbhiḥ |
Dativo |
एणीदृशे
eṇīdṛśe |
एणीदृग्भ्याम्
eṇīdṛgbhyām |
एणीदृग्भ्यः
eṇīdṛgbhyaḥ |
Ablativo |
एणीदृशः
eṇīdṛśaḥ |
एणीदृग्भ्याम्
eṇīdṛgbhyām |
एणीदृग्भ्यः
eṇīdṛgbhyaḥ |
Genitivo |
एणीदृशः
eṇīdṛśaḥ |
एणीदृशोः
eṇīdṛśoḥ |
एणीदृशाम्
eṇīdṛśām |
Locativo |
एणीदृशि
eṇīdṛśi |
एणीदृशोः
eṇīdṛśoḥ |
एणीदृक्षु
eṇīdṛkṣu |