| Singular | Dual | Plural |
Nominative |
एणीपचनीयः
eṇīpacanīyaḥ
|
एणीपचनीयौ
eṇīpacanīyau
|
एणीपचनीयाः
eṇīpacanīyāḥ
|
Vocative |
एणीपचनीय
eṇīpacanīya
|
एणीपचनीयौ
eṇīpacanīyau
|
एणीपचनीयाः
eṇīpacanīyāḥ
|
Accusative |
एणीपचनीयम्
eṇīpacanīyam
|
एणीपचनीयौ
eṇīpacanīyau
|
एणीपचनीयान्
eṇīpacanīyān
|
Instrumental |
एणीपचनीयेन
eṇīpacanīyena
|
एणीपचनीयाभ्याम्
eṇīpacanīyābhyām
|
एणीपचनीयैः
eṇīpacanīyaiḥ
|
Dative |
एणीपचनीयाय
eṇīpacanīyāya
|
एणीपचनीयाभ्याम्
eṇīpacanīyābhyām
|
एणीपचनीयेभ्यः
eṇīpacanīyebhyaḥ
|
Ablative |
एणीपचनीयात्
eṇīpacanīyāt
|
एणीपचनीयाभ्याम्
eṇīpacanīyābhyām
|
एणीपचनीयेभ्यः
eṇīpacanīyebhyaḥ
|
Genitive |
एणीपचनीयस्य
eṇīpacanīyasya
|
एणीपचनीययोः
eṇīpacanīyayoḥ
|
एणीपचनीयानाम्
eṇīpacanīyānām
|
Locative |
एणीपचनीये
eṇīpacanīye
|
एणीपचनीययोः
eṇīpacanīyayoḥ
|
एणीपचनीयेषु
eṇīpacanīyeṣu
|