| Singular | Dual | Plural |
Nominativo |
एणीपचनीयः
eṇīpacanīyaḥ
|
एणीपचनीयौ
eṇīpacanīyau
|
एणीपचनीयाः
eṇīpacanīyāḥ
|
Vocativo |
एणीपचनीय
eṇīpacanīya
|
एणीपचनीयौ
eṇīpacanīyau
|
एणीपचनीयाः
eṇīpacanīyāḥ
|
Acusativo |
एणीपचनीयम्
eṇīpacanīyam
|
एणीपचनीयौ
eṇīpacanīyau
|
एणीपचनीयान्
eṇīpacanīyān
|
Instrumental |
एणीपचनीयेन
eṇīpacanīyena
|
एणीपचनीयाभ्याम्
eṇīpacanīyābhyām
|
एणीपचनीयैः
eṇīpacanīyaiḥ
|
Dativo |
एणीपचनीयाय
eṇīpacanīyāya
|
एणीपचनीयाभ्याम्
eṇīpacanīyābhyām
|
एणीपचनीयेभ्यः
eṇīpacanīyebhyaḥ
|
Ablativo |
एणीपचनीयात्
eṇīpacanīyāt
|
एणीपचनीयाभ्याम्
eṇīpacanīyābhyām
|
एणीपचनीयेभ्यः
eṇīpacanīyebhyaḥ
|
Genitivo |
एणीपचनीयस्य
eṇīpacanīyasya
|
एणीपचनीययोः
eṇīpacanīyayoḥ
|
एणीपचनीयानाम्
eṇīpacanīyānām
|
Locativo |
एणीपचनीये
eṇīpacanīye
|
एणीपचनीययोः
eṇīpacanīyayoḥ
|
एणीपचनीयेषु
eṇīpacanīyeṣu
|