| Singular | Dual | Plural |
Nominative |
एणीपचनीया
eṇīpacanīyā
|
एणीपचनीये
eṇīpacanīye
|
एणीपचनीयाः
eṇīpacanīyāḥ
|
Vocative |
एणीपचनीये
eṇīpacanīye
|
एणीपचनीये
eṇīpacanīye
|
एणीपचनीयाः
eṇīpacanīyāḥ
|
Accusative |
एणीपचनीयाम्
eṇīpacanīyām
|
एणीपचनीये
eṇīpacanīye
|
एणीपचनीयाः
eṇīpacanīyāḥ
|
Instrumental |
एणीपचनीयया
eṇīpacanīyayā
|
एणीपचनीयाभ्याम्
eṇīpacanīyābhyām
|
एणीपचनीयाभिः
eṇīpacanīyābhiḥ
|
Dative |
एणीपचनीयायै
eṇīpacanīyāyai
|
एणीपचनीयाभ्याम्
eṇīpacanīyābhyām
|
एणीपचनीयाभ्यः
eṇīpacanīyābhyaḥ
|
Ablative |
एणीपचनीयायाः
eṇīpacanīyāyāḥ
|
एणीपचनीयाभ्याम्
eṇīpacanīyābhyām
|
एणीपचनीयाभ्यः
eṇīpacanīyābhyaḥ
|
Genitive |
एणीपचनीयायाः
eṇīpacanīyāyāḥ
|
एणीपचनीययोः
eṇīpacanīyayoḥ
|
एणीपचनीयानाम्
eṇīpacanīyānām
|
Locative |
एणीपचनीयायाम्
eṇīpacanīyāyām
|
एणीपचनीययोः
eṇīpacanīyayoḥ
|
एणीपचनीयासु
eṇīpacanīyāsu
|