| Singular | Dual | Plural |
Nominativo |
एणीपचनीया
eṇīpacanīyā
|
एणीपचनीये
eṇīpacanīye
|
एणीपचनीयाः
eṇīpacanīyāḥ
|
Vocativo |
एणीपचनीये
eṇīpacanīye
|
एणीपचनीये
eṇīpacanīye
|
एणीपचनीयाः
eṇīpacanīyāḥ
|
Acusativo |
एणीपचनीयाम्
eṇīpacanīyām
|
एणीपचनीये
eṇīpacanīye
|
एणीपचनीयाः
eṇīpacanīyāḥ
|
Instrumental |
एणीपचनीयया
eṇīpacanīyayā
|
एणीपचनीयाभ्याम्
eṇīpacanīyābhyām
|
एणीपचनीयाभिः
eṇīpacanīyābhiḥ
|
Dativo |
एणीपचनीयायै
eṇīpacanīyāyai
|
एणीपचनीयाभ्याम्
eṇīpacanīyābhyām
|
एणीपचनीयाभ्यः
eṇīpacanīyābhyaḥ
|
Ablativo |
एणीपचनीयायाः
eṇīpacanīyāyāḥ
|
एणीपचनीयाभ्याम्
eṇīpacanīyābhyām
|
एणीपचनीयाभ्यः
eṇīpacanīyābhyaḥ
|
Genitivo |
एणीपचनीयायाः
eṇīpacanīyāyāḥ
|
एणीपचनीययोः
eṇīpacanīyayoḥ
|
एणीपचनीयानाम्
eṇīpacanīyānām
|
Locativo |
एणीपचनीयायाम्
eṇīpacanīyāyām
|
एणीपचनीययोः
eṇīpacanīyayoḥ
|
एणीपचनीयासु
eṇīpacanīyāsu
|