Singular | Dual | Plural | |
Nominative |
एतग्वा
etagvā |
एतग्वे
etagve |
एतग्वाः
etagvāḥ |
Vocative |
एतग्वे
etagve |
एतग्वे
etagve |
एतग्वाः
etagvāḥ |
Accusative |
एतग्वाम्
etagvām |
एतग्वे
etagve |
एतग्वाः
etagvāḥ |
Instrumental |
एतग्वया
etagvayā |
एतग्वाभ्याम्
etagvābhyām |
एतग्वाभिः
etagvābhiḥ |
Dative |
एतग्वायै
etagvāyai |
एतग्वाभ्याम्
etagvābhyām |
एतग्वाभ्यः
etagvābhyaḥ |
Ablative |
एतग्वायाः
etagvāyāḥ |
एतग्वाभ्याम्
etagvābhyām |
एतग्वाभ्यः
etagvābhyaḥ |
Genitive |
एतग्वायाः
etagvāyāḥ |
एतग्वयोः
etagvayoḥ |
एतग्वानाम्
etagvānām |
Locative |
एतग्वायाम्
etagvāyām |
एतग्वयोः
etagvayoḥ |
एतग्वासु
etagvāsu |