Singular | Dual | Plural | |
Nominativo |
एतग्वा
etagvā |
एतग्वे
etagve |
एतग्वाः
etagvāḥ |
Vocativo |
एतग्वे
etagve |
एतग्वे
etagve |
एतग्वाः
etagvāḥ |
Acusativo |
एतग्वाम्
etagvām |
एतग्वे
etagve |
एतग्वाः
etagvāḥ |
Instrumental |
एतग्वया
etagvayā |
एतग्वाभ्याम्
etagvābhyām |
एतग्वाभिः
etagvābhiḥ |
Dativo |
एतग्वायै
etagvāyai |
एतग्वाभ्याम्
etagvābhyām |
एतग्वाभ्यः
etagvābhyaḥ |
Ablativo |
एतग्वायाः
etagvāyāḥ |
एतग्वाभ्याम्
etagvābhyām |
एतग्वाभ्यः
etagvābhyaḥ |
Genitivo |
एतग्वायाः
etagvāyāḥ |
एतग्वयोः
etagvayoḥ |
एतग्वानाम्
etagvānām |
Locativo |
एतग्वायाम्
etagvāyām |
एतग्वयोः
etagvayoḥ |
एतग्वासु
etagvāsu |