Sanskrit tools

Sanskrit declension


Declension of एतदतिरिक्ता etadatiriktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एतदतिरिक्ता etadatiriktā
एतदतिरिक्ते etadatirikte
एतदतिरिक्ताः etadatiriktāḥ
Vocative एतदतिरिक्ते etadatirikte
एतदतिरिक्ते etadatirikte
एतदतिरिक्ताः etadatiriktāḥ
Accusative एतदतिरिक्ताम् etadatiriktām
एतदतिरिक्ते etadatirikte
एतदतिरिक्ताः etadatiriktāḥ
Instrumental एतदतिरिक्तया etadatiriktayā
एतदतिरिक्ताभ्याम् etadatiriktābhyām
एतदतिरिक्ताभिः etadatiriktābhiḥ
Dative एतदतिरिक्तायै etadatiriktāyai
एतदतिरिक्ताभ्याम् etadatiriktābhyām
एतदतिरिक्ताभ्यः etadatiriktābhyaḥ
Ablative एतदतिरिक्तायाः etadatiriktāyāḥ
एतदतिरिक्ताभ्याम् etadatiriktābhyām
एतदतिरिक्ताभ्यः etadatiriktābhyaḥ
Genitive एतदतिरिक्तायाः etadatiriktāyāḥ
एतदतिरिक्तयोः etadatiriktayoḥ
एतदतिरिक्तानाम् etadatiriktānām
Locative एतदतिरिक्तायाम् etadatiriktāyām
एतदतिरिक्तयोः etadatiriktayoḥ
एतदतिरिक्तासु etadatiriktāsu