| Singular | Dual | Plural |
Nominativo |
एतदतिरिक्ता
etadatiriktā
|
एतदतिरिक्ते
etadatirikte
|
एतदतिरिक्ताः
etadatiriktāḥ
|
Vocativo |
एतदतिरिक्ते
etadatirikte
|
एतदतिरिक्ते
etadatirikte
|
एतदतिरिक्ताः
etadatiriktāḥ
|
Acusativo |
एतदतिरिक्ताम्
etadatiriktām
|
एतदतिरिक्ते
etadatirikte
|
एतदतिरिक्ताः
etadatiriktāḥ
|
Instrumental |
एतदतिरिक्तया
etadatiriktayā
|
एतदतिरिक्ताभ्याम्
etadatiriktābhyām
|
एतदतिरिक्ताभिः
etadatiriktābhiḥ
|
Dativo |
एतदतिरिक्तायै
etadatiriktāyai
|
एतदतिरिक्ताभ्याम्
etadatiriktābhyām
|
एतदतिरिक्ताभ्यः
etadatiriktābhyaḥ
|
Ablativo |
एतदतिरिक्तायाः
etadatiriktāyāḥ
|
एतदतिरिक्ताभ्याम्
etadatiriktābhyām
|
एतदतिरिक्ताभ्यः
etadatiriktābhyaḥ
|
Genitivo |
एतदतिरिक्तायाः
etadatiriktāyāḥ
|
एतदतिरिक्तयोः
etadatiriktayoḥ
|
एतदतिरिक्तानाम्
etadatiriktānām
|
Locativo |
एतदतिरिक्तायाम्
etadatiriktāyām
|
एतदतिरिक्तयोः
etadatiriktayoḥ
|
एतदतिरिक्तासु
etadatiriktāsu
|