Sanskrit tools

Sanskrit declension


Declension of एतदन्ता etadantā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एतदन्ता etadantā
एतदन्ते etadante
एतदन्ताः etadantāḥ
Vocative एतदन्ते etadante
एतदन्ते etadante
एतदन्ताः etadantāḥ
Accusative एतदन्ताम् etadantām
एतदन्ते etadante
एतदन्ताः etadantāḥ
Instrumental एतदन्तया etadantayā
एतदन्ताभ्याम् etadantābhyām
एतदन्ताभिः etadantābhiḥ
Dative एतदन्तायै etadantāyai
एतदन्ताभ्याम् etadantābhyām
एतदन्ताभ्यः etadantābhyaḥ
Ablative एतदन्तायाः etadantāyāḥ
एतदन्ताभ्याम् etadantābhyām
एतदन्ताभ्यः etadantābhyaḥ
Genitive एतदन्तायाः etadantāyāḥ
एतदन्तयोः etadantayoḥ
एतदन्तानाम् etadantānām
Locative एतदन्तायाम् etadantāyām
एतदन्तयोः etadantayoḥ
एतदन्तासु etadantāsu