Singular | Dual | Plural | |
Nominative |
एतदन्ता
etadantā |
एतदन्ते
etadante |
एतदन्ताः
etadantāḥ |
Vocative |
एतदन्ते
etadante |
एतदन्ते
etadante |
एतदन्ताः
etadantāḥ |
Accusative |
एतदन्ताम्
etadantām |
एतदन्ते
etadante |
एतदन्ताः
etadantāḥ |
Instrumental |
एतदन्तया
etadantayā |
एतदन्ताभ्याम्
etadantābhyām |
एतदन्ताभिः
etadantābhiḥ |
Dative |
एतदन्तायै
etadantāyai |
एतदन्ताभ्याम्
etadantābhyām |
एतदन्ताभ्यः
etadantābhyaḥ |
Ablative |
एतदन्तायाः
etadantāyāḥ |
एतदन्ताभ्याम्
etadantābhyām |
एतदन्ताभ्यः
etadantābhyaḥ |
Genitive |
एतदन्तायाः
etadantāyāḥ |
एतदन्तयोः
etadantayoḥ |
एतदन्तानाम्
etadantānām |
Locative |
एतदन्तायाम्
etadantāyām |
एतदन्तयोः
etadantayoḥ |
एतदन्तासु
etadantāsu |