Singular | Dual | Plural | |
Nominativo |
एतदन्ता
etadantā |
एतदन्ते
etadante |
एतदन्ताः
etadantāḥ |
Vocativo |
एतदन्ते
etadante |
एतदन्ते
etadante |
एतदन्ताः
etadantāḥ |
Acusativo |
एतदन्ताम्
etadantām |
एतदन्ते
etadante |
एतदन्ताः
etadantāḥ |
Instrumental |
एतदन्तया
etadantayā |
एतदन्ताभ्याम्
etadantābhyām |
एतदन्ताभिः
etadantābhiḥ |
Dativo |
एतदन्तायै
etadantāyai |
एतदन्ताभ्याम्
etadantābhyām |
एतदन्ताभ्यः
etadantābhyaḥ |
Ablativo |
एतदन्तायाः
etadantāyāḥ |
एतदन्ताभ्याम्
etadantābhyām |
एतदन्ताभ्यः
etadantābhyaḥ |
Genitivo |
एतदन्तायाः
etadantāyāḥ |
एतदन्तयोः
etadantayoḥ |
एतदन्तानाम्
etadantānām |
Locativo |
एतदन्तायाम्
etadantāyām |
एतदन्तयोः
etadantayoḥ |
एतदन्तासु
etadantāsu |